People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 7 *

Bilvashtakam with meaning
Singer: Devotional
Music: Adi Sankara
Lyricist: Adi Sankara
Tag: carnatic
Audio: https://music.youtube.com/watch?v=6rJExE8HGVg
Video:
Tridalam triguNaakaaram trinetram cha triyaayudham
trijanma paapasamhaaram eka Bilvam shivaarpaNam

I offer the bilva patra to Shiva. This leaf embodies the three qualities of sattva, rajas and tamas. This leaf is like the three eyes, and the sun, moon and fire. It is like three weapons. It is the destroyer of sins committed in three earlier births. I perform pooja for Shiva with the bilva patra.

Akhanda bilvapatreNa poojite nandikeshware
shudhyantii sarva paapebhyo eka bilvam shivaarpaNam

I offer the bilva patra to Shiva. This leaf is soft and free of blemish. It is complete in itself. It is like three branches. I perform pooja for Shiva with the bilva patra.

Shaaligram shilaama ekaam vipraaNaam jaatu charpayet
somayadnya mahaapuNyam eka bilvam shivaarpaNam

I offer the bilva patra to Shiva. I complete the pooja for Nandikeshwara by the bilva patra to him, and thus become free of sin

DantikotisahasraNi vajape shataanicha
kotikanyaa mahaadaanam eka bilvam shivaarpaNam

The offering of Bilva is greater in power than yagnas and sacrifices.

Laxmyaa stnam unpanam mahadevasya cha priyam
bilva vruksham prayachchhaami eka bilvam shivaarpaNam

The bilva tree was created by Goddess Lakshmi. Lord Shiva has great affection for the bilva tree. I perform pooja for Shiva with the bilva patra.

Darshanam bilva vrukshasya sparshanam paapanaashanam
aghorapaapa samhaaram eka bilvam shivaarpaNam

Beholding the bilva and coming in contact with it destroys all sin. I perform pooja for Shiva with the bilva patra.

Kashi kshetra nivasam cha kalabhairava darshanam
Prayaage maadhavam drushtvaa Ekabilvam shivaarpanam

I offer one leaf of the bilva to Shiva, after being in the city of Kashi, beholding Kala Bhairava, and visiting the temple of Madhava

Moolato brahma roopaaya madhyato Vishnu roopiNe
agrataha shiva roopaaya eka bilvam shivaarpaNam

The lower part of bilva is Brahma, the middle is Vishnu and the upper is Shiva himself. I perform pooja for Shiva with the bilva patra.
Nirvana Shatakam with meaning
Singer: Devotional
Music: Adi Sankara
Lyricist: Adi Sankara
Tag: carnatic
Audio: https://music.youtube.com/watch?v=6KXOkvLS-zk
Video:
mano buddhi ahankara chittani naaham
na cha shrotravjihve na cha ghraana netre
na cha vyoma bhumir na tejo na vaayuhu
chidananda rupah shivoham shivoham

I am not any aspect of the mind like the intellect, the ego or the memory,
I am not the organs of hearing, tasting, smelling or seeing,
I am not the space, nor the earth, nor fire, nor air, I am the form of consciousness and bliss, am Shiva (that which is not)...

na cha prana sangyo na vai pancha vayuhu
na va sapta dhatur na va pancha koshah
na vak pani-padam na chopastha payu
chidananda rupah shivoham shivoham

I am not the Vital Life Energy (Prana), nor the Five Vital Airs (manifestations of Prana),
I am not the seven essential ingredients nor the 5 sheaths of the body, I am not any of the body parts, like the mouth, the hands, the feet, etc.,
I am the form of consciousness and bliss, I am Shiva (that which is not)...

na me dvesha ragau na me lobha mohau
na me vai mado naiva matsarya bhavaha
na dharmo na chartho na kamo na mokshaha
chidananda rupah shivoham shivoham

There is no hatred nor passion in me, no greed nor delusion,
There is no pride, nor jealousy in me,
I am not identified with my duty, wealth, lust or liberation, I am the form of consciousness and bliss, I am Shiva (that which is not)...

na punyam na papam na saukhyam na duhkham
na mantro na tirtham na veda na yajnah
aham bhojanam naiva bhojyam na bhokta
chidananda rupah shivoham shivoham

I am not virtue nor vice, not pleasure or pain,
I need no mantras, no pilgrimage, no scriptures or rituals,
I am not the experience, not the object of experience, not even the one who experiences,
I am the form of consciousness and bliss, I am Shiva (that which is not)....

na me mrtyu shanka na mejati bhedaha
pita naiva me naiva mataa na janmaha
na bandhur na mitram gurur naiva shishyaha
chidananda rupah shivoham shivoham

I am not bound by death and its fear, not by caste or creed,
I have no father, nor mother, or even birth,
I am not a relative, nor a friend, nor a teacher nor a student, I am the form of consciousness and bliss, am Shiva (that which is not)...

aham nirvikalpo nirakara rupo
vibhut vatcha sarvatra sarvendriyanam
na cha sangatham naiva muktir na meyaha
chidananda rupah shivoham shivoham

I am devoid of duality, my form is formlessness,
I am omnipresent, I exist everywhere, pervading all senses,
I am neither attached, neither free nor limited, I am the form of consciousness and bliss, I am Shiva (that which is not)...
Bhaja Govindam
Singer: Sai Students
Tag: carnatic
Audio: https://music.youtube.com/watch?v=KCbA6Il30P0
Video:
bhaja govindam bhaja govindam
bhaja govindam müdhamate,
samprápte sannihite kále
na hi na hi rakshati dukrunkarane || 1 ||

mūḍha jahīhi dhanāgamatṛṣṇāṁ
kuru sadbuddhiṁ manasi vitṛṣṇām |
yallabhase nijakarmopāttaṁ
vittaṁ tena vinodaya cittam || 2 ||

nārīstanabhara nābhīdeśaṁ
dṛṣṭvā māgāmohāveśam |
etanmāṁsāvasādi vikāraṁ
manasi vicintaya vāraṁ vāram || 3 ||

nalinīdalagata jalamatitaralaṁ
tadvajjīvitamatiśayacapalam |
viddhi vyādhyabhimānagrastaṁ
lokaṁ śokahataṁ ca samastam || 4 ||

yāvadvittopārjana saktaḥ
stāvannija parivāro raktaḥ |
paścājjīvati jarjara dehe
vārtāṁ ko’pi na pṛcchati gehe || 5 ||

yāvatpavano nivasati dehe
tāvatpṛcchati kuśalaṁ gehe |
gatavati vāyau dehāpāye
bhāryā bibhyati tasminkāye || 6 ||

bālastāvatkrīḍāsaktaḥ
taruṇastāvattaruṇīsaktaḥ |
vṛddhastāvaccintāsaktaḥ
pare brahmaṇi ko’pi na saktaḥ || 7 ||

kāte kāntā kaste putraḥ
saṁsāro’yamatīva vicitraḥ |
kasya tvaṁ kaḥ kuta āyātaḥ
tattvaṁ cintaya tadiha bhrātaḥ || 8 ||

satsaṇgatve nissṇgatvaṁ
nissaṇgatve nirmohatvam |
nirmohatve niścalatattvaṁ
niścalatattve jīvanmuktiḥ || 9 ||

vayasigate kaḥ kāmavikāraḥ
śuṣke nīre kaḥ kāsāraḥ |
kśīṇevitte kaḥ parivāraḥ
jñāte tattve kaḥ saṁsāraḥ || 10 ||

mā kuru dhana jana yauvana garvaṁ
harati nimeṣātkālaḥ sarvam |
māyāmayamidamakhilaṁ hitvā
brahmapadaṁ tvaṁ praviśa viditvā || 11 ||

dinayāminyau sāyaṁ prātaḥ
śiśiravasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyuḥ
tadapi na muñcatyāśāvāyuḥ || 12 ||


kāte kāntā dhana gatacintā
vātula kiṁ tava nāsti niyantā |
trijagati sajjanasaṁ gatiraikā
bhavati bhavārṇavataraṇe naukā || 13 ||

dvādaśa-mañjarikābhiraśēṣaḥ
kathitō vaiyākaraṇasyaiṣaḥ ।
upadēśō’bhūdvidyā-nipuṇaiḥ
śrīmachChaṅkara-bhagavachCharaṇaiḥ ॥ 14 ॥

jaṭilo muṇḍī luñchitakeśaḥ
kāṣāyāmbarabahukṛtaveṣaḥ |
paśyannapi cana paśyati mūḍhaḥ
udaranimittaṁ bahukṛtaveṣaḥ || 15 ||

aṇgaṁ galitaṁ palitaṁ muṇḍaṁ
daśanavihīnaṁ jataṁ tuṇḍam |
vṛiddho yāti gṛihītvā daṇḍaṁ
tadapi na muñcatyāśāpiṇḍam || 16 ||

agre vahniḥ pṛṣṭhebhānuḥ
rātrau cubukasamarpitajānuḥ |
karatalabhikśastarutalavāsaḥ
tadapi na muñcatyāśāpāśaḥ || 17 ||

kurute gaṅgāsāgaragamanaṁ
vrataparipālanamathavā dānam |
jñānavihinaḥ sarvamatena
muktiṁ na bhajati janmaśatena || 18 ||

sura mandira taru mūla nivāsaḥ
śayyā bhūtala majinaṁ vāsaḥ |
sarva parigraha bhoga tyāgaḥ
kasya sukhaṁ na karoti virāgaḥ || 19 ||

yogarato vābhogaratovā
saṇgarato vā saṇgavīhinaḥ |
yasya brahmaṇi ramate cittaṁ
nandati nandati nandatyeva || 20 ||

bhagavad gītā kiñcidadhītā
gaṇgā jalalava kaṇikāpītā |
sakṛdapi yena murāri samarcā
kriyate tasya yamena na carcā || 21 ||

punarapi jananaṁ punarapi maraṇaṁ
punarapi jananī jaṭhare śayanam |
iha saṁsāre bahudustāre
kṛpayā’pāre pāhi murāre || 22 ||
Garuda Gamana
Lyricist: Devotional
Tag: carnatic
Audio: https://music.youtube.com/watch?v=hSu1jZCHvHY
Video:
Garuda Gamana Tava Charana Kamalamiva
Manasila Sathu Mama Nithyam
Garuda Gamana Tava Charana Kamalamiva
Manasila Sathu Mama Nithyam
Manasila Sathu Mama Nithyam
Mama Thaa Pama Paa Kurudeva
Mama Pa Pama Pa Kurudeva

Jalaja Nayana Vidhi… Namuchi Harana Mukha
Vibudha Vinutha Padha Padmaa ||2||
Vibudha Vinutha Padha Padmaa
Mama Thaa Pama Paa Kurudeva
Mama Pa Pama Pa Kurudeva

Bhujaga Shayana Bhava… Madhana Janaka Mama
Janana Marana Bhaya Haari ||2||
Janana Marana Bhaya Haari
Mama Thaa Pama Paa Kurudeva
Mama Pa Pama Pa Kurudeva

Shamkha Charadhara… Dhushta Dhaithya Hara
Sarwaloka Sharanaa ||2||
Sarwaloka Sharanaa
Mama Thaa Pama Paa Kurudeva
Mama Pa Pama Pa Kurudeva

Aganitha Guna Gana… Asharana Sharanadha
Vidhalitha Suraripu Jaalaa ||2||
Vidhalitha Suraripu Jaalaa
Mama Thaa Pama Paa Kurudeva
Mama Pa Pama Pa Kurudeva

Bhaktha Varya Miha… Bhoori Karunayaa
Paahi Bhaarathee Theertham ||2||
Paahi Bhaarathee Theertham
Mama Thaa Pama Paa Kurudeva
Mama Pa Pama Pa Kurudeva

Garuda Gamana Tava Charana Kamalamiva
Manasila Sathu Mama Nithyam
Garuda Gamana Tava Charana Kamalamiva
Manasila Sathu Mama Nithyam
Manasila Sathu Mama Nithyam
Mama Thaa Pama Paa Kurudeva
Mama Pa Pama Pa Kurudeva
Bhaja Govindam - Raagamalika
Singer: T.M. Krishna
Album: Bhajan
Tag: bhajan
Audio:
pallavi

bhajagovindaM bhajagovindaM
govindaM bhajamuuDhamate .
saMpraapte sannihite kaale
nahi nahi rakshati DukR^iJNkaraNe
2

mUDha jahiihi dhanaagamatR^ishhNaaM
kuru sadbuddhiM manasi vitR^ishhNaam.h .
yallabhase nijakarmopaattaM
vittaM tena vinodaya chittam.h
3

naariistanabhara naabhiideshaM
dR^ishhTvaa maagaamohaavesham.h .
etanmaaMsaavasaadi vikaaraM
manasi vichintaya vaaraM vaaram.h

4

naliniidalagata jalamatitaralaM
tadvajjiivitamatishayachapalam.h .
viddhi vyaadhyabhimaanagrastaM
lokaM shokahataM cha samastam.h

5

yaavadvittopaarjana saktaH
staavannija parivaaro raktaH .
pashchaajjiivati jarjara dehe
vaartaaM ko.api na pR^ichchhati gehe

6

yaavatpavano nivasati dehe
taavatpR^ichchhati kushalaM gehe .
gatavati vaayau dehaapaaye
bhaaryaa bibhyati tasminkaaye

7

baalastaavatkriiDaasaktaH
taruNastaavattaruNiisaktaH .
vR^iddhastaavachchintaasaktaH
pare brahmaNi ko.api na saktaH

8

kaate kaantaa kaste putraH
saMsaaro.ayamatiiva vichitraH .
kasya tvaM kaH kuta aayaataH
tattvaM chintaya tadiha bhraataH

9

satsaNgatve nissNgatvaM
nissaNgatve nirmohatvam.h .
nirmohatve nishchalatattvaM
nishcalatattve jiivanmuktiH

10

vayasigate kaH kaamavikaaraH
shushhke niire kaH kaasaaraH .
kshiiNevitte kaH parivaaraH
GYaate tattve kaH saMsaaraH

11

maa kuru dhana jana yauvana garvaM
harati nimeshhaatkaalaH sarvam.h .
maayaamayamidamakhilaM hitvaa
brahmapadaM tvaM pravisha viditvaa

12

dinayaaminyau saayaM praataH
shishiravasantau punaraayaataH .
kaalaH kriiDati gachchhatyaayuH
tadapi na muJNcatyaashaavaayuH

12a

dvaadashamaJNjarikaabhirasheshhaH
kathito vaiyaakaraNasyaishhaH .
upadesho bhuudvidyaanipuNaiH
shriimachchhankarabhagavachchharaNariH

13

kaate kaantaa dhana gatachintaa
vaatula kiM tava naasti niyantaa .
trijagati sajjanasaM gatiraikaa
bhavati bhavaarNavataraNe naukaa

14

jaTilo muNDii luJNchhitakeshaH
kaashhaayaambarabahukR^itaveshhaH .
pashyannapi cana pashyati muuDhaH
udaranimittaM bahukR^itaveshhaH

15

aNgaM galitaM palitaM muNDaM
dashanavihiinaM jataM tuNDam.h .
vRiddho yaati gRihiitvaa daNDaM
tadapi na muJNcatyaashaapiNDam.h

16

agre vahniH pR^ishhThebhaanuH
raatrau chubukasamarpitajaanuH .
karatalabhikshastarutalavaasaH
tadapi na muJNcatyaashaapaashaH

17

kurute gaN^gaasaagaragamanaM
vrataparipaalanamathavaa daanam.h .
GYaanavihinaH sarvamatena
muktiM na bhajati janmashatena

18

sura ma.ndira taru muula nivaasaH
shayyaa bhuutala majinaM vaasaH .
sarva parigraha bhoga tyaagaH
kasya sukhaM na karoti viraagaH

19

yogarato vaabhogaratovaa
saNgarato vaa saNgaviihinaH .
yasya brahmaNi ramate chittaM
nandati nandati nandatyeva

20

bhagavad.h giitaa kiJNchidadhiitaa
gaNgaa jalalava kaNikaapiitaa .
sakRidapi yena muraari samarchaa
kriyate tasya yamena na charchaa

21

punarapi jananaM punarapi maraNaM
punarapi jananii jaThare shayanam.h .
iha saMsaare bahudustaare
kRipayaa.apaare paahi muraare

22

rathyaa charpaTa virachita kanthaH
puNyaapuNya vivarjita panthaH .
yogii yoganiyojita chitto
ramate baalonmattavadeva

23

kastvaM ko.ahaM kuta aayaataH
kaa me jananii ko me taataH .
iti paribhaavaya sarvamasaaram.h
vishvaM tyaktvaa svapna vichaaram.h

24

tvayi mayi chaanyatraiko vishhNuH
vyarthaM kupyasi mayyasahishhNuH .
bhava samachittaH sarvatra tvaM
vaaJNchhasyachiraadyadi vishhNutvam.h

25

shatrau mitre putre bandhau
maa kuru yatnaM vigrahasandhau .
sarvasminnapi pashyaatmaanaM
sarvatrotsR^ija bhedaaGYaanam.h

26

kaamaM krodhaM lobhaM mohaM
tyaktvaa.atmaanaM bhaavaya ko.aham.h .
aatmaGYaana vihiinaa muuDhaaH
te pachyante narakaniguuDhaaH

27

geyaM giitaa naama sahasraM
dhyeyaM shriipati ruupamajasram.h .
neyaM sajjana saNge chittaM
deyaM diinajanaaya cha vittam.h

28

sukhataH kriyate raamaabhogaH
pashchaaddhanta shariire rogaH .
yadyapi loke maraNaM sharaNaM
tadapi na muJNchati paapaacharaNam.h

29

arthamanarthaM bhaavaya nityaM
naastitataH sukhaleshaH satyam.h .
putraadapi dhana bhaajaaM bhiitiH
sarvatraishhaa vihiaa riitiH

30

praaNaayaamaM pratyaahaaraM
nityaanitya vivekavichaaram.h .
jaapyasameta samaadhividhaanaM
kurvavadhaanaM mahadavadhaanam.h

31

gurucharaNaambuja nirbhara bhakataH
saMsaaraadachiraadbhava muktaH .
sendriyamaanasa niyamaadevaM
drakshyasi nija hRidayasthaM devam.h

32

muuDhaH kashchana vaiyaakaraNo
DukRiJNkaraNaadhyayana dhuriNaH .
shriimachchhamkara bhagavachchhishhyai
bodhita aasichchhodhitakaraNaH

33

bhajagovindaM bhajagovindaM
govindaM bhajamuuDhamate .
naamasmaraNaadanyamupaayaM
nahi pashyaamo bhavataraNe
Shiva Panchakshara Stotram
Album: Carnatic
Audio:
Video:
nagendra-haraya trilochanaya
bhasmanga-ragaya maheshvaraya
nityaya suddhaya digambaraya
tasmai “na” karaya namah shivaya
Om namah shivaya, shivaya namah Om

madakini-salila-chandana-charcitaya
nandishvara-pramatha-natha-maheshvaraya
mandara-mukhya-bahu-pushpa-supujitaya
tasmai “ma” karaya namah shivaya
Om namah shivaya, shivaya namah Om

shivaya gauri-vadanbja-vrnda
suryaya dakshadhvara-nashakaya
sri nila-kanthaya vrsa-dhvajaya
tasmai “si” karaya namah shivaya
Om namah shivaya, shivaya namah Om

vasistha-kumbhobhdava-gautamarya
munindra-devarchita-sekharaya
chandrarka-vaishvanara-lochanaya
tasmai “va” karaya namah shivaya
Om namah shivaya, shivaya namah Om

yaksha-svrarupaya jatadharaya
pinaka-hastaya sanatanaya
divyaya devaya digambaraya
tasmai “ya” karaya namah shivaya
Om namah shivaya, shivaya namah Om

panchaksaram idam punyam yah pathet-shiva-sannidhau
shiva-loka-mavapnoti shivena saha modate
Ganesha Pancharatnam
Album: Carnatic
Tag: carnatic
Audio:
Video:
Mudakaratha Modakam Sada Vimukthi Sadhakam
Kaladaravathamskam Vilasi Lokarakshakam
Anaayakaik Nayakam Vinashithebha Dhyathakam
Natha shubhashu Nashakam Namami Tham Vinayakam 1

Nathetharathi Bheekaram Namodhitharka Bhaswaram
Namthsurari Nirjaram Nathadikaa Paduddaram
Sureswaram Nidhishwaram Gajeswaram Ganeswaram
Maheshwaram Thvamashraye Parathparam Nirantharam

Samastha Loka Shankaram Nirastha Dhaithya Kunjaram
Daretharodaram Varam VareBhavakthra Maksharam
Krupakaram Kshamakaram Mudhakaram Yashaskaram
Manaskaram Namskrutham Namskaromi Bhaswaram

Akincha narthi marjanam Chirantha Nokthi Bhajanam
Purari Purva Nandanam Surari Gurva Charvanam
Prapancha nasha Bheeshanam Dhananjayadi Bhooshanam
Kapola Danavaranam Bhaje Purana Varanam

Nithantha Kantha Dhantha Khanthi Mantha Kantha Kathmajam
Achinthya Roopa Manthaheena Mantharaya Krunthanam
Hrudanthare Nirantharam Vasanthameva Yoginam
Thamekadantha Mevatham Vichintha Yami Santhatham

…Phala Shruti …
Maha Ganesha Pancharathna Madarena Yonvaham
Prjalpathi Prabhathake Hrudismaram Ganeswaram
Arogathaam Dhoshathaam Susahitheem Suputhratham
Samahithaayu rashta Bhoothi mabhu paithi Soochiraath